摘自《圣博伽瓦谭》

主巴拉茹阿玛杀死大猩猩兑维塔

本章描述了主巴拉茹阿玛如何在瑞瓦塔卡山上享受布阿佳年轻少女么们的陪伴,并在那里杀死了大猩猩兑维达。

纳茹阿卡苏茹阿,一个被主奎师那杀死的恶魔,有一个名叫兑维达的大猩猩朋友想为他的朋友的死复仇,因此他放火烧了牧人们的家,摧毁了主奎师那的阿那尔塔省,并通过用他有力的手臂搅动海水而淹没了沿海的土地。这个无赖接着又破坏了伟大圣哲asrama里的树木,甚至在他们的祭祀之火上排粪便和尿液。他绑架男男女女,将他们囚禁在用大理石封住的山洞里。在这样扰乱了整片大地并玷污了许多可敬家庭的年轻女子后,兑维达来到瑞瓦塔卡山,他在那儿发现主巴拉戴瓦在一群迷人女子的陪伴下享乐。兑维达不理会由于喝饮娃茹妮甘液而明显陶醉的主,就在主的面前对女子们展示屁股,并进一步用眼眉的粗俗姿态和排泄粪便尿液侮辱他们。

兑维达无耻的举动激怒了主巴拉戴瓦,他向猩猩扔去一块石头。但他设法躲开了。他随后嘲笑主巴拉戴瓦,并拉扯女子们的衣服。看到他如此厚颜无耻,主巴拉戴瓦决定杀死兑维达。因此他拿起棒杵和犁武器。有力的兑维达紧接着也拔起一株sala树武装起自己,他用这棵树向主的头上砸去。但主巴拉戴瓦屹立不动,将树干击为碎片。兑维达又拔起一棵树,之后一棵又一棵,直到整片森林都被剥净。接着,愚蠢的猩猩开始投去连珠炮似的石块。主巴拉戴瓦将之全部击碎,随后兑维达冲向主,用他的拳头击打主的胸膛,这使主发怒起来。主巴拉茹阿玛将棒杵和犁武器放在一旁,打中了兑维达的喉咙和肩膀,就此,大猩猩吐血,倒地而亡。

杀死了兑维达,主巴拉戴瓦向杜瓦尔卡出发,半神人和圣哲们从空中撒下花雨,供奉赞词、祷文和顶拜。

[第1节]

śrī-rājovāca

bhuyo ’haṁ śrotum icchāmi

rāmasyādbhuta-karmaṇaḥ

anantasyāprameyasya

yad anyat kṛtavān prabhuḥ

译文  显赫的帕瑞克西特国王说:我想听更多有关施瑞巴拉茹阿玛 ,无量无限的至尊主,他的活动完全令人惊异。他还做了什么?

[第2节]

śrī-śuka uvāca

narakasya sakhā kaścid

dvivido nāma vānaraḥ

sugrīva-sacivaḥ so ’tha

bhrātā maindasya vīryavān

译文  施瑞舒卡戴瓦·哥斯瓦米说:有一头大猩猩名叫兑维达,是纳茹卡苏茹阿的朋友。这个有力的兑维达,麦达的兄弟,曾被苏贵瓦国王教导。

要旨  圣吉瓦·哥斯瓦米指出了一些有关大猩猩兑维达的有趣事实。尽管兑维达是主茹阿玛昌铎(Ramacandra)的一位同游,他之后由于同恶魔纳茹阿卡的不良联谊而变得堕落,就像这里的声明:narakasya sakha这不良的联谊是兑维达曾作出的一个冒犯的反应,当时他为自己的力量感到骄傲,对主茹阿玛昌铎的弟弟拉珂丝曼(Laksmana)和其他人失礼。那些崇拜主茹阿玛昌铎的人有时唱诵有关麦达和兑维达的赞歌,他们也是主的随从神祗。依据圣吉瓦·哥斯瓦米,这诗节里提到的麦达和兑维达是这些作为主茹阿玛昌铎外琨塔领域居民的神祗赋予力量的扩展。

圣维施瓦纳特·查夸尔瓦提·塔库尔同意圣吉瓦·哥斯瓦米的观点,既兑维达被不良联谊所害,这是对他曾经不敬圣拉珂丝曼的惩罚。但是圣维施瓦纳特·查夸尔瓦提称这里提到的麦达和兑维达实际上就是在主茹阿玛昌铎崇拜中作为随从神祗的永恒解脱奉献者。他说,主安排他们的堕落,是为了展示作为冒犯伟大人物结果的不良联谊的不幸。因此圣维施瓦纳特·查夸尔瓦提将兑维达和麦达的堕落类同于佳亚(Jaya)和维佳亚(Vijaya)的情形。

[第3节]

sakhyuḥ so ’pacitiṁ kurvan

vānaro rāṣṭra-viplavam

pura-grāmākarān ghoṣān

adahad vahnim utsṛjan

译文  为了为纳茹阿卡的死报仇,大猩猩蹂躏大地,放火烧毁城市、村庄、矿山、牧地。

要旨  奎师那曾杀死了兑维达的朋友纳茹阿卡,为了报复,大猩猩意图摧毁主奎师那繁荣的王国。在《奎师那》一书中,圣帕布帕德写道:“他首先的举动是在村庄、城镇、工矿场所以及忙于畜牧和保护母牛的的商贸者的居住地放火。”

 

[第4节]

kvacit sa śailān utpāṭya

tair deśān samacūrṇayat

ānartān sutarām eva

yatrāste mitra-hā hariḥ

译文  一次兑维达撕裂了一些山,并用它们来毁坏了所有附近的王国,尤其他朋友的杀戮者,主hari居住的阿那尔塔省。

 

[第5节]

kvacit samudra-madhya-stho

dorbhyām utkṣipya taj-jalam

deśān nāgāyuta-prāṇo

velā-kūle nyamajjayat

译文  另一次,他进入海洋,以一万头大象那般的力量,用他的胳膊搅动海水,以此淹没了沿海的区域。

[第6节]

āśramān ṛṣi-mukhyānāṁ

kṛtvā bhagna-vanaspatīn

adūṣayac chakṛn-mūtrair

agnīn vaitānikān khalaḥ

译文 这邪恶的猩猩毁掉了杰出圣哲寺院的树木,并用他的粪便和尿液污染他们的祭祀之火。

[第7节]

puruṣān yoṣito dṛptaḥ

kṣmābhṛd-dronī-guhāsu saḥ

nikṣipya cāpyadhāc chailaiḥ

peśaṣkārīva kīṭakam

译文  就像一只黄蜂囚禁小昆虫,他蛮横地将男男女女扔进一座山谷的洞中,并用大理石封死了洞口。

[第8节]

evaṁ deśān viprakurvan

dūṣayaṁś ca kula-striyaḥ

śrutvā su-lalitaṁ gītaṁ

giriṁ raivatakaṁ yayau

译文  一次,正当兑维达在这样地忙于糟蹋临近的王国,玷污可敬家庭的女子时,他听到从瑞瓦塔卡山传来甜美的歌声。因此他去到了那里。

[第9-10节]

tatrāpaśyad yadu-patiṁ

rāmaṁ puṣkara-mālinam

sudarśanīya-sarvāṅgaṁ

lalanā-yūtha-madhya-gam

gāyantaṁ vāruṇīṁ pītvā

mada-vihvala-locanam

vibhrājamānaṁ vapuṣā

prabhinnam iva vāraṇam

译文  他在那里看到施瑞巴拉茹阿玛,雅杜之王,被莲花花环装饰着,周身都显得极有吸引力。他正在一群年轻女子中歌唱,他因为喝饮了娃茹妮浆液,眼睛翻转,仿佛醉了。他身体灿烂地闪耀着,行为宛如一头发情的大象。

[第11节]

duṣṭaḥ śākhā-mṛgaḥ śākhām

ārūḍhaḥ kampayan drumān

cakre kilakilā-śabdam

ātmānaṁ sampradarśayan

译文  那顽劣的猩猩爬上一根树枝,之后通过摇晃那棵树并发出kilakila的声音显示他的临在。

要旨  sakha-mrga一词指猩猩兑维达,像普通猩猩一样,天然有爬树的倾向。圣帕布帕德写道:“这头名叫兑维达的猩猩能爬上树,从一棵树枝跳到另一根。有时他会猛拉树枝,制造一种特别的声音——kilakila—因此主巴拉茹阿玛从悦人的环境中极大地分散了注意。”

[第12节]

tasya dhārṣṭyaṁ kaper vīkṣya

taruṇyo jāti-cāpalāḥ

hāsya-priyā vijahasur

baladeva-parigrahāḥ

译文  当主巴拉戴瓦的伴侣们看到猩猩的粗俗鲁莽时,开始笑起来。毕竟,她们都是喜爱开玩笑、容易糊涂的年轻女孩。

[第13节]

tā helayām āsa kapir

bhrū-kṣepair sammukhādibhiḥ

darśayan sva-gudaṁ tāsāṁ

rāmasya ca nirīkṣitaḥ

译文  就在主巴拉茹阿玛的眼前,兑维达用眉眼做怪态,直直地来到他们面前,露出他的肛门,以此侮辱女孩子们。

要旨  圣帕布帕德写道:“那猩猩如此粗暴,甚至在巴拉茹阿玛的面前对女子们露出下身,并且有时他上前来露出牙齿,同时挑动眼眉。”圣维施瓦纳特·查夸尔瓦提称,兑维达会照直来到女子面前,走来走去,撒尿等等。

[第14-15节]

taṁ grāvṇā prāharat kruddho

balaḥ praharatāṁ varaḥ

sa vañcayitvā grāvāṇaṁ

madirā-kalaśaṁ kapiḥ

gṛhītvā helayām āsa

dhūrtas taṁ kopayan hasan

nirbhidya kalaśaṁ duṣṭo

vāsāṁsy āsphālayad balam

kadarthī-kṛtya balavān

vipracakre madoddhataḥ

译文  主巴拉茹阿玛非常生气,这战士中的佼佼者,向他扔去一块石头,但狡猾的猩猩躲过了石头,并夺过主甘液的罐子。通过嘲笑、奚落,他更加激怒了主巴拉茹阿玛,邪恶的兑维达随后打破了罐子,通过拉扯女孩们的衣服更严重地冒犯了主。这由于自以为是的骄傲而自我膨胀的强大猩猩,就这样继续侮辱施瑞巴拉茹阿玛。

[第16节]

taṁ tasyāvinayaṁ dṛṣṭvā

deśāṁś ca tad-upadrutān

kruddho muṣalam ādatta

halaṁ cāri-jighāṁsayā

译文  主巴拉茹阿玛看到猩猩下流的举止,想到他已经在周围王国造成的破坏。主决定将他的敌人处死,便愤怒地举起他的棒杵和犁武器。

要旨  avinayam一词意为“没有谦卑”。兑维达,完全缺少虚心和谦卑,无耻地做出最为恶劣的行径。除了那猩猩在主本人面前的下流行为,主巴拉茹玛阿知道兑维达已经对普通大众造成的极大侵扰。这冒犯的猩猩现在必死无疑了。

[第17节]

dvivido ’pi mahā-vīryaḥ

śālam udyamya pāṇinā

abhyetya tarasā tena

balaṁ mūrdhany atāḍayat

译文  强大的兑维达也上前作战。他一手拔起一棵莎拉树,冲向巴拉茹阿玛,用那棵树砸向他的头。

 

[第18节]

taṁ tu saṅkarṣaṇo mūrdhni

patantam acalo yathā

pratijagrāha balavān

sunandenāhanac ca tam

译文  但是主桑卡尔珊像座山一样屹立不动,只在当木头要落在他头上的时候一把擎住。他接着用他名为苏南达的棒杵攻向兑维达。

[第19-21节]

mūṣalāhata-mastiṣko

vireje rakta-dhārayā

girir yathā gairikayā

prahāraṁ nānucintayan

punar anyaṁ samutkṣipya

kṛtvā niṣpatram ojasā

tenāhanat su-saṅkruddhas

taṁ balaḥ śatadhācchinat

tato ’nyena ruṣā jaghne

taṁ cāpi śatadhācchinat

译文  被主的棒当头一击,兑维达被流出的血鲜亮地装饰,正如一座山由于红色的氧化铁被美化。兑维达不顾伤情,拔起另一棵树,用蛮力剥去树叶,又一次向主击去。主巴拉茹阿玛现在被激怒,将树击为千百碎片,此后,兑维达拽起另一棵树,再次凶猛地击向主。这棵树,同样被主粉碎为千百碎片。

 

[第22节]

evaṁ yudhyan bhagavatā

bhagne bhagne punaḥ punaḥ

ākṛṣya sarvato vṛkṣān

nirvṛkṣam akarod vanam

译文  主就这样奋战,一次又一次地将击向他的树粉碎,兑维达不停地从各个方向拔起树,直到森林被拔光了所有树木。

[第23节]

tato ’muñcac chilā-varṣaṁ

balasyopary amarṣitaḥ

tat sarvaṁ cūrṇayāṁ āsa

līlayā muṣalāyudhaḥ

译文  愤怒的猩猩接着向主巴拉茹阿玛释放出一场石雨,但那持棒之人轻松地将它们全部研为粉末。

要旨  圣帕布帕德写道:“当再没有树木可用的时候,兑维达借助膳食,向巴拉茹阿玛的身体扔去降雨般的大块岩石。主巴拉茹阿玛,在一种极度玩乐的心态中,开始将大大的石块研磨成小石子。”即使今天,在许多运动中,人们也热衷于用一根棍或球棒击打一个球。这种运动的倾向原初就存在于至尊人格首神身上,他游戏般地将被有力的兑维达抛向他的致命巨石研磨成粉。

[第24节]

sa bāhū tāla-saṅkāśau

muṣṭī-kṛtya kapīśvaraḥ

āsādya rohiṇī-putraṁ

tābhyāṁ vakṣasy arūrujat

译文  兑维达,猩猩中的最有力者,现在,握起他棕榈树大小的胳膊末端的拳头,来到主巴拉茹阿玛面前,用他的拳头击向主的身体。

[第25节]

yādavendro ’pi taṁ dorbhyāṁ

tyaktvā muṣala-lāṅgale

jatrāv abhyardayat kruddhaḥ

so ’patad rudhiraṁ vaman

译文  暴怒的雅达瓦之主随即扔开他的棒和犁,用他的赤手捶向兑维达的锁骨。猩猩轰然倒下,吐出鲜血。

要旨  在《奎师那》一书中,圣帕布帕德写道:“这时,主巴拉茹玛阿变为盛怒。因为猩猩用他的双手袭击他,因此他不会用他自己的武器,棒或犁反击他。他只是用双拳,开始击打猩猩的锁骨。这击打对兑维达显然是致命的。”

[第26节]

cakampe tena patatā

sa-ṭaṅkaḥ sa-vanaspatiḥ

parvataḥ kuru-śārdūla

vāyunā naur ivāmbhasi

译文  当他倒下时,哦,库茹之虎呀,瑞瓦塔卡山,连同它的悬崖和树木一起,都在颤抖,就像一艘在海中被狂风卷起的船。

要旨  这里的tanka一词不仅指山崖,还指裂沟和水积聚的其他地点。所有这些山区的场所在兑维达倒下时都在颤抖。

[第27节]

jaya-śabdo namaḥ-śabdaḥ

sādhu sādhv iti cāmbare

sura-siddha-munīndrāṇām

āsīt kusuma-varṣiṇām

译文  天堂里,半神人、完美的玄密士、伟大的圣哲们都呼喊:“胜利归于你!顶拜你!棒极了!干得好!”并向主撒下花雨。

[第28节]

evaṁ nihatya dvividaṁ

jagad-vyatikarāvaham

saṁstūyamāno bhagavān

janaiḥ sva-puram āviśat

译文  这样杀死了曾侵扰整个世界的兑维达后,至尊主伴着一路上人们唱诵的他的荣耀,返回了他的都城。

圣恩A.C巴克提韦丹塔·斯瓦米·帕布帕德的谦卑仆人阐释《圣典博伽瓦谭》第十篇第六十七章标题为“主巴拉茹阿玛杀死大猩猩兑维达”的要旨,就此结束。

  • 鎽樿嚜銆婂湥鍗氫冀鐡﹁碍銆
    绛旓細渚濇嵁鍦鍚鐡路鍝ユ柉鐡︾背,杩欒瘲鑺傞噷鎻愬埌鐨勯害杈惧拰鍏戠淮杈炬槸杩欎簺浣滀负涓昏尮闃跨帥鏄岄搸澶栫惃濉旈鍩熷眳姘戠殑绁炵璧嬩簣鍔涢噺鐨勬墿灞曘傚湥缁存柦鐡︾撼鐗孤锋煡澶稿皵鐡︽彁路濉斿簱灏斿悓鎰忓湥鍚夌摝路鍝ユ柉鐡︾背鐨勮鐐,鏃㈠厬缁磋揪琚笉鑹仈璋婃墍瀹,杩欐槸瀵逛粬鏇剧粡涓嶆暚鍦f媺鐝備笣鏇肩殑鎯╃綒銆備絾鏄湥缁存柦鐡︾撼鐗孤锋煡澶稿皵鐡︽彁绉拌繖閲屾彁鍒扮殑楹﹁揪鍜屽厬缁磋揪瀹為檯涓婂氨鏄湪涓昏尮闃...
  • 扩展阅读:免费的翻译器 ... 博伽瓦谭全集收看 ... 博伽瓦谭mp3 ... 博伽瓦谭全集阅读 ... 博伽瓦谭十二篇 ... 博伽瓦谭全集在线收听 ... 原文翻译器 ... 博伽瓦谭星系 ... 古文翻译器转换 ...

    本站交流只代表网友个人观点,与本站立场无关
    欢迎反馈与建议,请联系电邮
    2024© 车视网